A 413-1 Tājikanīlakaṇṭhī

Manuscript culture infobox

Filmed in: A 413/1
Title: Tājikanīlakaṇṭhī
Dimensions: 26.2 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4203
Remarks: A 1064/20; RN?

Reel No. A 413/1

Inventory No. 47957

Title Nīlakaṇṭhī Rasāla

Remarks

Author Nīlakaṇṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing fol. 7

Size 25.5 x 11.0 cm

Binding Hole

Folios 6

Lines per Folio 13

Foliation figures in the lower right-hand corner on the verso

Place of Deposit NAK

Accession No. 5/4203

Manuscript Features

Excerpts

Beginning

|| śrī (!) ||

dvābhyāṃ kṛtvā vāmadṛṣṭeḥ sakāśād dakṣiṇādṛṣṭir bale prauḍhā 'atibalavati ity arthaḥ || ato dvayor vākyayaus tu sārthakatā bhavati || (2) athaikasthānadṛṣṭau matāṃtareṇa viśeṣam āha || ekarkṣepīti || dṛṣya dṛṣṭor ekabhāvavasthito (!) yoḥ parasparaṃ yādṛṣṭiḥ sā atiśaye (3) pratyakṣadurjjanādṛṣṭir iti samarasiṃhamatam iti pūrvam uktam idānīm anyatājikakartṛmate eka bhāvāvasthitayor dṛśya[[dra]]dṛśṭoḥ (4) parasparaṃ drṣṭir arthajananī atiśubhaphaladātīity arthaḥ ityeke sūrayas tājikaśāstrakarttāraḥ paṃḍitā viduḥ || (fol. 1r1–4)

End

mūthaśila muthaśila mūthaśīla mūthaśilaśa(10)bdānāṃ yāvan nāmekārthābhidhāyitvāt paryāyitvaṃ | (11) tathetthaśālamuthaśilaśabdayor api || nanu granmthakṛ(12) tā trayo muthaśilābhedā iti sākṣāt kaṇṭhara⟪ṇe⟫ veṇo(13)ktaṃ | catvāri ca pradarśitāni muthaśilāni | asmā– … (strīpaśnakuṇḍalī and strīlābhakuṇḍalī is available) (fol. 6v9–13)

Microfilm Details

Reel No. A 413/1

Date of Filming 27-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Remarks retake on A 1064-20

Catalogued by JU/MS

Date 06-12-2005