A 413-1 Tājikanīlakaṇṭhī
Manuscript culture infobox
Filmed in: A 413/1
Title: Tājikanīlakaṇṭhī
Dimensions: 26.2 x 11.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4203
Remarks: A 1064/20; RN?
Reel No. A 413/1
Inventory No. 47957
Title Nīlakaṇṭhī Rasāla
Remarks
Author Nīlakaṇṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, missing fol. 7
Size 25.5 x 11.0 cm
Binding Hole
Folios 6
Lines per Folio 13
Foliation figures in the lower right-hand corner on the verso
Place of Deposit NAK
Accession No. 5/4203
Manuscript Features
Excerpts
Beginning
|| śrī (!) ||
dvābhyāṃ kṛtvā vāmadṛṣṭeḥ sakāśād dakṣiṇādṛṣṭir bale prauḍhā 'atibalavati ity arthaḥ || ato dvayor vākyayaus tu sārthakatā bhavati || (2) athaikasthānadṛṣṭau matāṃtareṇa viśeṣam āha || ekarkṣepīti || dṛṣya dṛṣṭor ekabhāvavasthito (!) yoḥ parasparaṃ yādṛṣṭiḥ sā atiśaye (3) pratyakṣadurjjanādṛṣṭir iti samarasiṃhamatam iti pūrvam uktam idānīm anyatājikakartṛmate eka bhāvāvasthitayor dṛśya[[dra]]dṛśṭoḥ (4) parasparaṃ drṣṭir arthajananī atiśubhaphaladātīity arthaḥ ityeke sūrayas tājikaśāstrakarttāraḥ paṃḍitā viduḥ || (fol. 1r1–4)
End
mūthaśila muthaśila mūthaśīla mūthaśilaśa(10)bdānāṃ yāvan nāmekārthābhidhāyitvāt paryāyitvaṃ | (11) tathetthaśālamuthaśilaśabdayor api || nanu granmthakṛ(12) tā trayo muthaśilābhedā iti sākṣāt kaṇṭhara⟪ṇe⟫ veṇo(13)ktaṃ | catvāri ca pradarśitāni muthaśilāni | asmā– … (strīpaśnakuṇḍalī and strīlābhakuṇḍalī is available) (fol. 6v9–13)
Microfilm Details
Reel No. A 413/1
Date of Filming 27-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Remarks retake on A 1064-20
Catalogued by JU/MS
Date 06-12-2005